SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४२४ (B) तिट्ठाणे संवेगो, सावेक्खो नियत्तो तद्दिवससुद्धो । मासो वुत्थ विविंचण, तं चेवऽणुसट्ठिमादीणि ॥ ३६३२ ॥ तस्य गच्छान्निर्गतस्य कदाचित् त्रिभिः स्थानैः संवेगः स्यात्, गाथायां सप्तमी प्राकृतत्वात्, एकवचनं समाहारत्वात। तद्यथा- ज्ञानेन दर्शनेन चारित्रेण च। ततः संवेगसमापन्नः सापेक्षः प्रतिनिवर्त्तते। स च यदि तस्मिन्नेव दिवसे गच्छं प्रत्यागतस्तर्हि शुद्धो, अथ मासं यावद् बहिरुषितस्तदा तदेव तदुपकरणस्य विवेचनं प्रायश्चित्तदानमनुशिष्ट्यादीनि च क्रियन्ते, आदिशब्दादुपबृंहणादिपरिग्रहः ॥ ३६३२ ॥ सम्प्रति स्थानत्रयेण संवेगभावनामाहअजेव पाडिपुच्छं, को दाहिइ संकियस्स मे उभये ?। दंसणे कं उववूहे ?, कं थिरकरे ? कस्स वच्छल्लं ? ॥ ३६३३॥ सारेहिति सीयंतं, चरणे सोहिं च काहिति को मे । एवं नियत्तणुलोमं, काउं उवहिं च तं देंति ॥ ३६३४ ॥ १. कहिति-सं. ॥ गाथा ३६३०-३६३६ अवधाविस्वरूपादिः |१४२४ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy