SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देश : १४२४ (A) www.kobatirth.org एसेव चेइयाणं, भत्तिगतो जो तवम्मि उज्जुमती । इइ अणुसिट्ठे अठिते, असंभोगायारभंडं तु ॥ ३६३० ॥ 'एष एव चैत्यानां भक्तिगतो भक्तिमुपागतो यस्तपसि द्वादश प्रकारे यथाशक्ति उद्यच्छति' एवमनुशिष्यमाणो यदि तिष्ठति ततः सुन्दरम् अथ न तिष्ठति तर्हि तस्मिन्नतिष्ठति यत् तस्य साम्भोगिकमुपकरणं तन्निवर्त्यते इतरदसाम्भोगिकमाचारभाण्डं समर्प्यते ॥ ३६३० ॥ अथ कथमसाम्भोगिकमाचारभाण्डमुपजातम् ? ॥ ३६३० ॥ अत आह— खग्गूडेणोवहयं, अमणुण्णेसागयस्स वा जं तु । असंभोगिय उवगरणं इहरा गच्छे तगं नत्थि ॥ ३६३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir यत् उपकरणं खग्गूडेनोपहतं यदि वा यद् अमनोज्ञेभ्यः असम्भोगिकेभ्य आगतस्योपसम्पन्नस्य सम्बन्धि तद् असाम्भोगिकमुपकरणमाचारभाण्डम्:, इतरथा प्रकारद्वयव्यतिरिक्तेनान्येन प्रकारेण तकत् असाम्भोगिकमुपकरणं गच्छे नास्ति न सम्भवति ॥ ३६३१ ॥ For Private and Personal Use Only गाथा ३६३०-३६३६ * अवधाविस्वरूपादिः ܀܀܀܀܀ १४२४ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy