SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४२३ (A) असिवादी कारणिया, निक्कारणिया य चक्थूभादी । उवएस अणुवदेसा, दुविहा आहिंडगा होति ॥ ३६२७ ॥ अशिवादिभिः, आदिशब्दादवमौदर्य-राजद्विष्टादिपरिग्रहः, कारणैरेकाकिन: कारणिकाः, |* चक्र-स्तूपादौ, आदिशब्दात् प्रतिमा-निष्क्रमणादिपरिग्रहः, तेषां वन्दनाय गच्छन्त एकाकिनो निष्कारणिकाः। ये आहिण्डकास्ते द्विविधा भवन्ति। तद्यथा- उपदेशतोऽनुपदेशतश्च । तत्र ये उपदेशेन ते द्वादश संवत्सराणि सूत्रं गृहीत्वा द्वादश संवत्सराणि तस्यैव सूत्रस्यार्थं गृहीत्वा य आचार्यकं कर्तुकामः स द्वादश संवत्सराणि देशदर्शनं करोति। तस्य व्रजतो जघन्येन सङ्घाटको दातव्यः, उत्कर्षेणानियताः साधवः। ये अनुपदेशेन देशदर्शनं कुर्वन्ति ते गाथा चैत्यानि वन्दिष्यामहे इत्यविधिं कृत्वा व्रजन्ति ॥ ३६२७ ॥ ३६२५-३६२९ एकानेकआहाविंता दुविहा, लिंगे विहारे य होति नायव्वा । स्वरूपम् एगागी छप्पेते, विहार तहिं दोसु समणुन्ना ॥ ३६२८ ॥ |१४२३ (A) १. विहारे तहिं - पु. प्रे. । विहारे तेहिं - सं. सं. ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy