SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हस्ते प्रेषयति सन्देशयति वा। अथ तत्रापि न दृष्टो नाप्युपलब्धस्ततो द्वितीयं वारं महत् समवसरणं न गच्छति किन्तु इच्छा स्वयं तत्पात्रं धारयति, अन्यस्मै वा ददाति, विवेगो वा इति परिष्ठापयति वा॥ ३६२५॥ व्यवहारसूत्रम् अष्टम उद्देशकः १४२२ (B) ___ अथ येषां ददतामेकस्याने के षां वा सकाशात् ग्रहीतव्यं ते किं साम्भोगिका उताऽसाम्भोगिकाः? एवं प्रश्ने कृते प्रथमत एकानेकप्ररूपणामाहएगे उ पुव्वभणिते, कारणनिक्कारणे दुविहभेदो । आहिंडगओहाणे, दुविहा ते होंति एक्केक्का ॥ ३६२६ ॥ एक एकाकी द्विविधभेदः पूर्वमोघनियुक्तौ भणितः, तद्यथा- कारणे निष्कारणे च, ४३६२५-३६२९ पुनः साधवो द्विविधाः आहिण्डका अवधावने च, ते एकैके द्विविधा भवन्ति वक्ष्यमाणभेदेनेति गाथासमासार्थः ॥ ३६२६ ॥ गाथा एकानेकस्वरूपम् |१४२२ (B) साम्प्रतमेनामेव विवरीषः प्रथमतः कारणनिष्कारणैकैकप्रतिपादनार्थमाह For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy