SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः | १४१६ (A) आणीतेसु उ गुरुणा, दोसुं गहिएसु तो गया जहावुढे । गेहंति उग्गहे खलु, ओमादी मत्त सेसेवं ॥ ३६०८ ॥ आनीतेषु तु भाजनेषु आचार्येण प्रधानं सलक्षणं पात्रं मात्रकं च परिग्रहीतव्यम्, ततो || गुरुणा द्वयोः गृहीतयोः शेषाणि भाजनानि यावतां दातव्यानि तावन्तो भागाः क्रियन्ते, ततो ये गतास्ते यथावृद्धं यथारत्नाधिकतया पतद्ग्रहान् गृह्णन्ति, तदनन्तरं ये गतानामेवाऽवमरत्नाधिकास्ते यथारत्नाधिकतया मात्रकाणि गृह्णन्ति, तदनन्तरं यैः पतद्ग्रहा न गृहीतास्ते अवमरत्नाधिकाः शेषाश्च साधवो यथारत्नाधिकतया पतद्ग्रहान् मात्रकाणि च गृह्णन्ति। तदेवं व्यापारितानां स्वच्छन्दसां च छिन्नानि गतानि ॥ ३६०८ ॥ ३६०८-३६१३ साम्प्रतमेतेषामेव द्वयानां अछिन्नानि बिभणिषरिदमाह दिस्वरूपम् एमेव अछिन्नेसु वि, गहिए गहणे य मोत्तु अतिरेगं । १४१६ (A) एत्तो पुराणगहणं, वोच्छामि इमेहिं उ पदेहिं ॥ ३६०९ ॥ गाथा पात्रग्रहणा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy