SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४११ (A) उपसंहारमाहतम्हा उ धरेयव्वो, मत्तो य पडिग्गहो य दोनेते। गणणाए पमाणेण य, एवं दोसा न होतेए॥ ३५९४ ॥ यत एवं पात्रस्य मात्रकस्य च अधारणे दोषास्तस्मात् मात्रकं पतद्ग्रहश्च द्वावप्येतौ | धारयितव्यौ कथमित्याह- गणनया गणनामधिकृत्य एकैकः प्रमाणत: ओघनियुक्त्यभिहितप्रमाणेन, एवं चैते अनन्तरोदिता दोषा न भवन्ति ।। ३५९४ ॥ अत्र पर आह गाथा ३५९०-३५९७ जइ दोण्ह चेव गहणं, अरेगपरिग्गहो न संभवति। निष्कारणं अह देति तत्थ एगं, हाणी उड्डाहमादीया॥ ३५९५ ॥ मात्रकपरि भोगनिषेधः यदि द्वयोरेव पात्रक-मात्रयोर्ग्रहणं ततोऽतिरेको अतिरिक्तः पतद्ग्रहो न सम्भवति, ४ |१४११ (A) तदभावाच्च कथमध्वनिर्गतादीनां पतद्ग्रहं ददाति? देयस्याभावाद,अथात्मीयं तमेकं पतद्ग्रहमध्वगादीनां प्रयच्छति स्वयं तु केवलेन मात्रकेण सारयति तत आह-अथ तयोः For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy