SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३९९ (B) | संविग्गपुराणोवहि, अहवा विहिसीवणा समावत्ती। होज व असीवितो च्चिय, इति आसंकाए गहणं तु ॥ ३५५९॥ अथवा पुराणसंविग्नोपधिः, किमुक्तं भवति? येषां सत्क उपधिः पतितस्ते पूर्वं संविग्ना आसीरन् पश्चादसंविग्नीभूताः, स चोपधिः पूर्वं संविग्नसीवनेन सीवितः। अथवा असंविग्नैरपि समापत्त्या विधिसीवनिकया सीवितो यदि वा असीवित एव स भवेत् ततस्तं दृष्ट्वा आशङ्का भवति किं संविग्नानामुतासंविग्नानां तत आशङ्कया ग्रहणं भवति ॥ ३५५९ ॥ सम्प्रति ग्रहणानन्तरं विधिशेषमाहते पुण परदेसगते, नाउं भुजंति अहव उज्झंति। गाथा अन्ने उ परिढवणा, कारणभोगो व गीएस ॥ ३५६०॥ ३५५५-३५६० असंविग्नतमुपधिं गृहीत्वा येषाम् असंविग्नानां सत्कः स उपधिस्ते परदेशं गतास्ततस्तान् परदेशं | विस्मृतोपधेः गतान् ज्ञात्वा कारणे समापतिते परिभुञ्जते अथवा कारणाभावे परिष्ठापयन्ति । एवं || विधिः कारणैरसंविग्नानामपि पतितमुपधिं गृह्णानो न प्रायश्चित्तभाग्भवति। अथ येषां सत्क उपधिः १३९९ (B) १विहिसिव्वणा-ला. ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy