SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३९९ (A) इयरे वि होज गहणं, आसंकाए अणिजमाणम्मि। किह पुण होज्जाऽऽसंका, इमेहि उ कारणेहिं तु॥ ३५५७॥ इतरस्मिन्नप्यसंविग्नपाक्षिकसम्बन्धिन्युपधौ असंविग्नपाक्षिकसम्बन्धित्वेनाऽज्ञायमाने आशङ्कया ग्रहणं भवेत्, किह पुनराशङ्का भवेत् ?सूरिराह-एभिर्वक्ष्यमाणैः कारणैः ॥३५५७॥ तान्येवाहपहाणादो सरणे वा, अहव समावत्तितो गयाऽणेगा। गाथा संविग्गमसंविग्गा, इति संका गेण्हंते पडियं ॥ ३५५८॥ ३५५५-३५६० असंविग्नजिनप्रतिमास्नानदर्शननिमित्तम्, आदिशब्दात् सङ्घप्रयोजनेन केनापि समवसरणे मेलापके विस्मतोपधे यदिवा एवमेव समापत्तितो गताः पुरतोऽनेके संविग्ना असंविग्नाश्च, तेषां च गच्छतां || विधिः कस्याप्युपधिर्विस्मरणतः पतितः, स न ज्ञायते सम्यक् किं संविग्नानामुताऽसंविग्नानां ? १३९९ (A) केवलं स्यात् संविग्नानामपीति तं पतितं गृह्णाति ॥ ३५५८ ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy