SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः ܀܀܀܀܀܀ www.kobatirth.org पम्हुट्ठे कथमपि विस्मरणतः पतिते सिंहावलोकनेन च दृष्टे नियमतस्तदानयनाय पश्चात् गन्तव्यम्, अगमने प्रायश्चित्तं लघुको मासः अधिकरणदोषाश्च प्रागुक्ता आज्ञादयश्च । तथा निष्कारणमिति कारणस्याऽभावो निष्कारणं, तस्मिन्, यदि नास्ति निवर्त्तमानस्य प्रत्यवाय इत्यर्थः, तदा अवश्यं निवर्त्तितव्यं, तिन्नि उत्ति, यदि प्रथमायां पौरुष्यां विस्मरणतः पतितं चरमायां च पौरुष्या स्मृतं तत्र यदि निष्प्रत्यवायमन्तरा च वासोऽस्ति तदा निवृत्त्य गृहीत्वा १३९६ (A) आनेतव्यम् । अथ सूर्यास्तसमयवेलायां स्मृतं यथा अमुकं मे विस्मरणतः पतितमिति तदा आद्यान् त्रीन् यामान् उषित्वा चतुर्थे यामे प्रतिनिवृत्त्यानेतव्यं प्रत्यवायाभावे । कारणे प्रत्यवायलक्षणे अनिवर्त्तमानोऽपि संशुद्धः ॥ ३५४७ ॥ तु ܀܀܀܀܀ एतदेव भावयति चरमाए विनियत्तइ, जइ वासो अत्थि अंतरा वसिमे । तिन्नि व जामे वसिउं, नियत्तई निरच्चए चरमे ॥ ३५४८ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रथमायां पौरुष्यां विस्मरणतः पतिते तदानयनाय चरमायामपि पौरुष्यां निवर्त्तते, यदि वसिमे अन्तरा वासोऽस्ति । अथ चरमायां दिनपौरुष्यां पतितं तदा रात्रेस्त्रीन् यामान् For Private and Personal Use Only गाथा | ३५४८-३५५४ विस्मृतोप करणे दृष्टे विधि: | १३९६ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy