________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
܀܀܀܀܀܀
www.kobatirth.org
पम्हुट्ठे कथमपि विस्मरणतः पतिते सिंहावलोकनेन च दृष्टे नियमतस्तदानयनाय पश्चात् गन्तव्यम्, अगमने प्रायश्चित्तं लघुको मासः अधिकरणदोषाश्च प्रागुक्ता आज्ञादयश्च । तथा निष्कारणमिति कारणस्याऽभावो निष्कारणं, तस्मिन्, यदि नास्ति निवर्त्तमानस्य प्रत्यवाय इत्यर्थः, तदा अवश्यं निवर्त्तितव्यं, तिन्नि उत्ति, यदि प्रथमायां पौरुष्यां विस्मरणतः पतितं चरमायां च पौरुष्या स्मृतं तत्र यदि निष्प्रत्यवायमन्तरा च वासोऽस्ति तदा निवृत्त्य गृहीत्वा १३९६ (A) आनेतव्यम् । अथ सूर्यास्तसमयवेलायां स्मृतं यथा अमुकं मे विस्मरणतः पतितमिति तदा आद्यान् त्रीन् यामान् उषित्वा चतुर्थे यामे प्रतिनिवृत्त्यानेतव्यं प्रत्यवायाभावे । कारणे प्रत्यवायलक्षणे अनिवर्त्तमानोऽपि संशुद्धः ॥ ३५४७ ॥
तु
܀܀܀܀܀
एतदेव भावयति
चरमाए विनियत्तइ, जइ वासो अत्थि अंतरा वसिमे । तिन्नि व जामे वसिउं, नियत्तई निरच्चए चरमे ॥ ३५४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमायां पौरुष्यां विस्मरणतः पतिते तदानयनाय चरमायामपि पौरुष्यां निवर्त्तते, यदि वसिमे अन्तरा वासोऽस्ति । अथ चरमायां दिनपौरुष्यां पतितं तदा रात्रेस्त्रीन् यामान्
For Private and Personal Use Only
गाथा
| ३५४८-३५५४
विस्मृतोप करणे दृष्टे
विधि:
| १३९६ (A)