SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार-14 सूत्रम् अष्टम उद्देशकः १३९५ (B) भोजने पाने उच्चारे च यतनां तत्र पथि करोति। कथम्? इत्याह-उदाहृता ये पूर्व दोषास्तेषु यतो भवेत् यथा ते न भवन्ति तथा यतेतेति भावः ॥ ३५४५ ॥ गंतव्व पलोएउं, अकरण लहुतो य दोस आणादी । पम्हढे वोसट्टे, लहुतो आणादिणो चेव ॥ ३५४६ ॥ विश्रम्य उच्चारं प्रश्रवणं वा कृत्वा यदा गन्तव्यं भवति तदा सिंहावलोकनेन पश्चादवलोक्य : गन्तव्यं, यदि पुनरवलोकनं न करोति तदा प्रायश्चित्तं तस्य लघुको मासः । अधिकरणदोषाश्च प्रागुक्ताः । कथमपि विस्मरणतः पतिते सम्भवन्ति आज्ञादयश्च आज्ञाभङ्गादयश्च दोषाः। तथा | यदि कथमपि विस्मरणतः पतितं स्यात् ततस्तद्ग्रहणाय प्रतिनिवर्तितव्यम् । यदि मन्यते किं ३५४२-३५४७ अपवादे पथि तेनेति व्युत्सृजति तदा मासलघुकम् आज्ञाभङ्गादयश्च दोषाः ॥ ३५४६ ॥ विश्रामणादिः एतदेवाहपम्हुढे गंतव्वं, अगमणे लहुगो य दोस आणादी । ४१३९५ (B) निक्कारणम्मि तिन्नि, उ पोरिसी कारणे सुद्धो ॥ ३५४७॥ गाथा यतना च For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy