SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३९२ (A) www.kobatirth.org तथा चाह जाति अप्पणी सारं, एए समणवादिणो । सारमेएसि लोगोऽयं, अप्पणो न वियाणई ॥ ३५३४॥ दारं १ । ये आत्मानं श्रमणमिति वदन्ति ते आत्मनः सारं परमार्थतत्त्वं जानन्ति यथा अस्मभ्यमेते गरीयांस इति, यस्त्वेतेषामयं लोकः स सारमर्थतत्त्वमात्मनो न विजानाति अविदितपरमार्थत्वात्॥ ३५३४॥ गतं मिथ्यात्वद्वारमधुना अन्यपथद्वारमाह अण्णपण वयंते, काया सो चेव वा भवे पंथो । अचियत्त संखडादी, भाणाईविराहणा चेव ॥ ३५३५ ॥ दारं २। Acharya Shri Kailassagarsuri Gyanmandir तं साधुं पथि स्थितं दृष्ट्वा पान्था अन्येन पथा व्रजन्ति तथा च सति काया हरितकायादयो विराध्यन्ते, तथा स एव [ वा ] भवति पन्थास्ततो महान् प्रवर्त्तनादोषः । तथा पथि स्थितं दृष्ट्वा कस्यापि अचियत्तम् अप्रीतिरुपजायते ततः स ब्रूते- 'अहो मुण्डः पन्थानं रुद्धवा स्थितः ' । तत् श्रुत्वा कोऽप्यसहनोऽसंखडं कलहं कुर्यात्, आदिशब्दात् युद्धमपि तथा च For Private and Personal Use Only गाथा | ३५३४-३५४१ पथि विश्रामणादौ दोषाः १३९२ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy