SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् // अष्टम उद्देशकः १३९१ (A) | पुनरागन्तृणां स्थाने सभादौ विश्रामणादि करोति तदा सर्वत्र प्रत्येकं प्रत्येकं चत्वारो लघुकाः, आज्ञादयश्च दोषाः ।। ३५३१॥ सम्प्रति पथि विश्रामणादौ दोषानाहमिच्छत्त१ अन्नपंथे२, धूली उक्खिणण३ उवहिणो विणासो४ । ते चेव य सविसेसा, संकादि विविंचमाणे वी ॥ ३५३२ ॥ दारगाहा। स साधुः पथि विश्राम्यति धिग्जातीयाश्चान्ये जातिमदावलिप्तास्तेन पथा समागता भवेयुः, ततः स साधुश्चिन्तयेद्-मा मन्निमित्तमेते उद्वर्त्तमाना हरितकायादिविराधनां कार्युरिति स साधुः पथ उत्थाय अन्यत्र तिष्ठेत् तत्र च इमे दोषा 'जानन्त्येते श्रमणवादिनः आत्मनः सारमतोऽयमस्मान् दृष्ट्वा उद्वृत्त' इति। तथा साधुना धिग्जातीयानां पथो दत्त तत एतेषामपि गुरवो धिग्जातीयाः प्रधानाश्च । एतच्चाऽभिनवधर्माणः श्रुत्वा दृष्ट्वा वा मिथ्यात्वं गच्छेयः, ये च मिथ्यादृष्टयस्ते गाढतरं मिथ्यात्वं प्रतिपद्येरन्। तथा अन्नपंथेत्ति तं साधुं पथि स्थितं दृष्ट्वा पथिका उद्धृत्य व्रजन्ति, ते चोद्वर्त्तमाना हरितकायादीनां विराधनां कुर्वन्ति । तथा केचित् तं पथि स्थितं दृष्ट्वा ब्रुवते-'अहो! निर्लज्जः श्रमणः पन्थानं रुड़वा स्थितः'। तच्च श्रुत्वा कोऽप्यसहनः कलहं कुर्यात्, ततो युद्धे समापतिते भाजनभेदोऽनागाढादिपरितापना च स्यात् । तथा पादनिक्षेपेण गाथा ३५२८-३५३३ मार्गे * विश्रामणादौ दोषाः १३९१ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy