________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः १३७९ (A)
।
एएसुं चउसुं पी, तणेसु लहुगो य लहुग फलगेसु । रायदुट्ठग्गणहे, चउगुरुगा होति नायव्वा ॥ ३४९७ ॥
एतेषु प्रश्रवणभूम्यादिषु चतुर्षु स्थानेष्वननुज्ञाप्य प्रवृत्तौ तृणेषु तृणमयसंस्तारकविषये |: प्रायश्चित्तं लघुको मासः, फलकेषु विषये चत्वारो लघुकाः, राजद्विष्टानां राजप्रतिषिद्धानां तृणफलकादीनामननुज्ञाप्य ग्रहणे चत्वारो गुरुकाः भवन्ति ज्ञातव्याः ॥ ३४९७ ॥
सूत्रम्-नो कप्पड़ निग्गंथाण वा निग्गंथीण वा पाडिहारियं वा, सागारिसंतियं वा सेज्जा संथारगं सव्वप्पणा अप्पिणित्ता दोच्चं पि ओग्गहं अणणुन्नवेत्ता अहिद्वित्तए ॥८॥
कप्पड निग्गंथाण वा निग्गंथीण वा पाडिहारियं वा, सागारिसंतियं वा सेज्जासंथारगं सव्वप्पणा अप्पिणित्ता दोच्चं पि ओग्गहं अणुनवेत्ता अहिट्ठित्तए ॥९॥
नो कप्पड़ निग्गंथाण वा निग्गंथीण वा पुवामेव ओग्गहं ओगिण्हिता तओ पच्छा अणुन्नवेत्तए ॥ १० ॥ १. रायदुः ला. ॥
सूत्र ८-१२
गाथा ३४९५-३४९८ द्वितीयावग्रहानज्ञापनाविधिः
१३७९ (A)
For Private and Personal Use Only