SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम एवमेव अनेनैव प्रकारेण अपूर्णे मासकल्पे अपूर्णे वा वर्षाकल्पे द्रष्टव्यं, कथम्? श्री || इत्याह-वसतेाघाते सति उपाश्रयाऽभावे गन्तव्यमवश्यं जातं, तत्राऽन्यक्षेत्रसङ्क्रमणे व्यवहार-४ तत्र संस्तारकालाभे पूर्वप्रकारेण संस्तारको नेतव्यः । एष सूत्रनिर्देशः एष सूत्रविषय इति सूत्रम् भावः ॥ ३४९५॥ उद्देशकः तत्र पूर्वं नयनं पश्चादनुज्ञापनमिति भङ्गमधिकृत्य विधिमाह१३७८ (B) | नीहरिउं संथारं, पासवणुच्चारभूमिभिक्खादी । गच्छेऽहवा वि झायं, करेइमा तत्थ आरुवणा ॥ ३४९६ ॥ यदि कारणवशतः पूर्वमननुज्ञाप्य तृणफलकादिमयः संस्तारको बहिर्नीतो | यदिवान्तर्वसतेाघाते बहिरन्यां वसतिं गत्वा तत्र संस्तारकोऽननुज्ञाप्य नीत्वा स्थापितस्तर्हि शेषव्यापारपरित्यागेन नियमतः पश्चादनुज्ञापना कर्तव्या। अथ नीत्वा प्रश्रव भिक्षादौ वा गच्छेद, अथवा स्वाध्यायं करोति तत्रेयं वक्ष्यमाणा आरोपणा प्रायश्चित्तम् ॥ ३४९६ ॥ तामेवाह सूत्र ८-१२ गाथा ३४९५-३४९८ द्वितीयावग्रहानुज्ञापनाविधिः .१३७८ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy