SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०७५ (A) जम्हा एते दोसा, तम्हा गुरुणा न चिट्ठियव्वं तु । भिक्खूण चिट्ठियव्वं, तस्स न किं दोस होतेए? ॥ २५१८॥ यस्मादेते दोषास्तस्मात् गुरुणा न वसतेर्बहिश्चिरं स्थातव्यम्। भिक्षुणा पुनश्चिरमपि स्थातव्यं यावच्चल: सागरिकोऽपयाति, ततो बहिः पादान् प्रमृज्यान्तर्वसतेः प्रवेष्टव्यम्। अत्र चोदक आह-तस्य भिक्षोः किमेतेऽनन्तरोदितास्ते दोषा न भवन्ति? ॥ २५१८॥ आचार्य आहअणेगबहुनिग्गमणे, अब्भुट्ठाणभाविया य हिंडंता । दसविह वेयावच्चे, सग्गामे बहिं च वायामो ॥२५१९॥ गाथा २५१५-२५२१ सीउण्हसहा भिक्खू, न य हाणी वायणादिया तेसिं । कारणे गुरुणो पुण ते नत्थी, तेण पेमजति खेयण्णो ॥२५२०॥ वसतेरन्तः पादप्रमार्जना अनेकै : कारणैः बहू न् वारान् निर्गमनम् अनेकबहु निर्गमनं, तस्मिन्, तथा गुर्वादीनामभ्युत्थाने आसनप्रदानादौ च तथा भिक्षार्थं हिण्डमाना भाविता व्यायामितशरीराः, ||१०७५ (A) १. ला. । पमजतो -पु. प्रे. मु. ला. पाठा. ॥ . For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy