SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०७४ (B) ग्लानस्यौषधादिकं साधवो गुरुणा विना न ददति, आदिशब्दात् भोजनादिपरिग्रहः। यदि वा ऊनमधिकं वा दद्युस्तस्य च ग्लानस्याचार्य प्रतीक्षमाणस्य वेलातिगच्छति ॥ २५१६ ॥ सम्प्रति "साधू सण्णी''[गा.२५१२] इति व्याख्यानयतिपाहुणगा गंतुमणा, वंदिय जो तेसि ऊण्हसंतावो । पारणए पडिच्छंते, सड्ढे वा अंतरायं तु ॥२५१७॥ दारं ४ ।। प्राघुर्णकाः केचित् साधव आगताः, ते गन्तुमनसः ते यद्याचार्यमवन्दित्वा अनापृच्छ्य वा गच्छन्ति ततोऽविनयादयो दोषाः, ततः प्रतीक्षमाणास्तिष्ठन्ति, आचार्यश्च चिरेण वसतिं प्रविष्टस्तावद दिवस आसमन्तात तप्तोऽभवत ततो गरुं वन्दित्वा व्रजतां य उष्णसन्तापस्तेषां स आचार्यनिमित्तकः, तथा श्राद्धे अष्टम्यादिषु पर्वसु कृताऽभक्ते पारणके आचार्य प्रतीक्षमाणे अन्तरायं कृतं भवति ४॥ २५१७॥ गाथा २५१५-२५२१ कारणे वसतेरन्तः पादप्रमार्जना उपसंहारमाह १०७४ (B) १. पारणग-ला. पाठा.। पाणगे-ला.। पारग प* मु. पु. प्रे. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy