SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१७ (A) पाणकैरिवैकत्र भुञ्जानैर्बोटितो विट्टालितः। न केवलं स एवं तत्र ब्रूते किन्त्वन्येषामपि जनानां स प्रकाशयति, प्रकाशिते चाऽन्येषां प्रवचनस्य हीला भवति॥ ३२९६ ॥ 'भुंजण' त्ति व्याख्यातम्, अधुना ग्लानद्वारमाहसीयवायाभितावेहि, गिलाणो जं तु पावती । अमंगलं भउक्खित्ते, ठाणमन्नो वि नो दए ॥ ३२९७ ॥ शीतेन वातेन अभितापेन च ग्लानो यद् आगाढादिपरितापनं प्राप्नोति तन्निष्पन्नं स्पर्द्धकपतेराचार्यस्य वा प्रायश्चित्तं, तथा तैः निष्काशितैः ग्लान उत्क्षिप्तः, तस्मिन्नुत्क्षिप्ते वसतिमन्यां मार्गयतां मृतोऽयमित्यमङ्गलमिति कृत्वा मारिस्पृष्टोऽयमिति भयेन वा अन्योऽपि कश्चित् स्थानं न ददाति ॥३२९७ ।। । गहिते उत्थाणरोगेण अच्छंते नीणियम्मि वा । वोसिरियम्मि उड्डाहो, धरणे चाऽऽयविराहणा ॥ ३२९८ ॥ गाथा ३२९३-३३०० वक्रयगहादौ वसने दोषाः १३१७ (A) १. अनागा० पु. प्रे. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy