SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१६ (B) निष्काशिते णमिति वाक्यालङ्कारे, उपधेः स्यादशिवापनं स्तेनैरपहरणं विस्मरणतो वा नशनमिति ॥ ३२९४॥ अहवा भरियभाणा उ, आगते जइ निच्छुभे । भत्तपाण विणासो उ, भंजए साऽऽगते डमे ॥ ३२९५ ॥ अथ भक्तभृतभाजनानागतान् यदि निष्काशयति तदा गृहीतभक्तपानविनाशः। गतं भिक्षागतद्वारम्। अधुना भोजनद्वारमाह-अथ भुञ्जानेषु साधुषु स वक्रयी समागतः। तदा इमे वक्ष्यमाणा दोषाः ॥ ३२६५ ॥ तानेवाहजिया अट्ठिसरक्खा वि, लोगो सव्वो वि बोट्टितो । पगासिए य अन्नेसिं, हीला होइ पवयणे ॥ ३२९६॥ साधून साधुक्रियया भुञ्जानान् दृष्ट्वा स विपरिणतभावो ब्रूते 'जिता एतैरस्थिसरजस्का अपि कापालिकाः' तेभ्योऽप्यमी हीनाचारा इति भावः। तथा लोकः सर्वोऽप्येतैः | गाथा ३२९३-३३०० वक्रयगृहादौ वसने दोषाः १३१६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy