SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०५ (A) ***** www. kobatirth.org एक्को व दो व उवहिं, रत्तिं वेहास दिय असुण्णम्मि । एक्स्स य तह चेवा, छड्डणे गुरुगा य आणादी ॥ ३२६२ ॥ यदि त्रयः साधवो भवेयुस्तदा एकः कालगतः, यौ च द्वौ तौ रात्रावुपधिं विहायसि कृत्वा एको द्वौ वा वहतः अथ दिवा परिष्ठाप्यते तदा एकस्य मोचनेन शय्यातरभालनेन वाशून्ये उपाश्रये कृते सति द्वाभ्यामेकेन वा ऊड्वा परिष्ठापयितव्यः । एकस्यापि परिष्ठापने विधिस्तथैव द्रष्टव्यो यथा द्वयोरनन्तरमुक्तः । किमुक्तं भवति ? रात्रावुपधिं विहायसि कृत्वा परिष्ठापयति। दिने शय्यातरभालनेन वसतिमशून्यां कृत्वा परिष्ठापयेत् । यद्येकद्वित्रिप्रभृतयः स्तोका वयं कथं वोक्ष्याम इति विचिन्त्य न परिष्ठापयन्ति किन्तु त्यक्त्वा गच्छन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तमेव किन्तु आज्ञादयश्च दोषाः । तन्निमित्तमपि तेषां प्रायश्चित्तमिति भावः ॥ ३२६२ ॥ इमे चान्ये दोषा: गिहि-गोण्ण-मल्ल-राउलनिवेयणा पाणकड्ढणुड्डाहो । छक्कायाण विराहण, झामण सुक्खे य वावने ॥ ३२६३॥ १. ज्ञावण पु. प्रे । ज्झावण मु. ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ****** गाथा | ३२५९-३२६४ परिष्ठाप नाविधिः १३०५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy