SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देश : १३०४ (A) www. kobatirth.org एतेन यदधस्तात् द्वारगाथायां [गा. ३२५२] व्यवहार इत्युक्तं तद्भावितम् । अथ राजकुलं ब्रूयात्श्मशानपालस्यैतदायत्तं ततो यत् स ब्रूते तत् कर्त्तव्यम् । एवं राजकुले व्यवहारस्याऽलाभे सैव विवेचना । किमुक्तं भवति ? पुनस्तत्र न गम्यते ॥ ३२५८ ॥ सीयाणस्स वि असती, अलंभमाणे वि उवरि कायाणं । निसिरंता जयणाए, धम्मादिपदेसनिस्साए ॥ ३२५९॥ Acharya Shri Kailassagarsuri Gyanmandir अथ स स्मशानपालकः श्मशानद्वारे मृतकस्य स्थापनं न ददाति तदा स्मशानस्याऽभावे श्मशानद्वारे च स्थापयितुमलभ्यमाने अस्थण्डिलेऽपि कायानां हरितकायादीनामुपरि यतनया धर्मादिप्रदेशनिश्रया धर्मास्तिकायादिप्रदेशेष्विदं परिष्ठापयाम इति कल्पनया निःसृजन्तः परिष्ठापयन्तः शुद्धाः ॥ ३२५९ ॥ एस सत्तण्ह मज्जाया, ततो वा जे परेण उ । ट्ठा सतह थोवा उ, तेसिं वोच्छामि जो विही ॥ ३२६० ॥ एषाऽनन्तरोदिता मर्यादा विधिः सप्तानां तेभ्यो वा सप्तभ्यः परेण परतो ये For Private And Personal Use Only गाथा | ३२५९-३२६४ परिष्ठापनाविधिः | १३०४ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy