SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् सप्तम उद्देशकः १३०३ (A) गृह्यन्ते, यथा-युष्माभिरयं मारितः। ततः सीमायां राजभयेन, वाशब्दः समुच्चये, अददत्सु कौटुम्बिकेषु तस्य ग्रामस्य यो भोजिको महत्तरः स पृच्छ्यते- यथा क्षेत्रसीमायां वयं मृतकं परिष्ठापयामः । आदिशब्दात् यदि स ब्रूयात् 'आयुक्तको जानाति नाहमिति ततस्तं | पृच्छ' तदा स पृच्छ्यते। यदि सोऽनुजानाति ततः सुन्दरमथ नानुजानाति तदा राजपथे परिष्ठाप्यते। अथवा द्वयोः ग्रामयोर्मध्ये सीमायां स राजावग्रह इति कृत्वा ॥ ३२५६॥ अधुना श्मशानद्वारमाहअसती तू सीयाणे, रुंभण अन्नत्थ अपरिभोगम्मि । असती अणुसट्ठादी, णंतग अंताइ इयरे वा ॥ ३२५७॥ दा. ६। । राजपथस्य ग्रामद्वयमध्यस्य वा कथमप्यभावे सीयाणे श्मशाने परिष्ठाप्यते, अथ श्मशानपालक: श्मशानद्वारे स्थितो निरुणद्धि यथा- 'यद् दातव्यं तद् दत्त्वा श्मशानमभिगच्छथ' तदा अन्यत्र अपरिभोगे यत्राऽनाथमृतकानि परिष्ठाप्यन्ते दह्यन्ते वा तत्र परिष्ठापयन्ति । अथ ताहक स्थानं न विद्यते तदा तस्य असत्यभावे तस्य श्मशानपालकस्य गाथा ३२५४-३२५८ पारिष्ठाप निकाविधि: X १३०३ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy