SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०२ (B) www. kobatirth.org परिष्ठापयेत्। यत्रापि नदीपूरेण वर्षासु स्थण्डिलप्रदेश: प्लावितः अन्यासु च दिक्षु स्थण्डिलव्याघातः तत्रापि धर्मास्तिकायप्रदेशनिश्रया परिष्ठापनं कुर्यात् । एतच्च प्रस्तावादुक्तम्, अन्यथा नायमाचीर्णः कल्पः । तथा केषुचित् क्षेत्रेषु अदिक्षु बहुकालाचीर्णाः कल्पा भवन्ति । यथा आनन्दपुरे उत्तरस्यां दिशि संयताः परिष्ठापयन्ति, ततस्तत्र तथैव परिष्ठापनं कर्त्तव्यं, नास्ति कश्चिद्दोषः । तानपि अस्थण्डिलान् अदिक्षु वा कल्पान् प्रज्ञावान् जानीयात् । ज्ञात्वा च तथैव समाचरेदिति ॥ ३२५५ ॥ गतमुस्सन्नद्वारम् । इदानीं क्षेत्रविभक्ते सीमायामिति द्वारमाह खेत्तविभत्ते गामे, रायभए वा अदेंतसीमाए । भोइयमादी पुच्छा, रायपहे सीम मज्झे वा ॥ ३२५६ ॥ दा. ५। Acharya Shri Kailassagarsuri Gyanmandir क्वचिद् ग्रामे कौटुम्बिकैः क्षेत्रभूमयः सर्वा अपि सीमाच्छेदेन विभक्ताः । ततः समस्तं भूमण्डलं क्षेत्रैर्निरुद्धं क्षेत्रसीमासु च न लभ्यते परिष्ठापयितुम् । कुतः ? इत्याह - रायभए वा अतसीमाए यदि क्षेत्रसीमायां परिष्ठाप्यते तदा येषां कुटुम्बिनां सा सीमा ते राजकुले For Private And Personal Use Only ܀܀܀ गाथा | ३२५४-३२५८ पारिष्ठाप निकाविधिः (१३०२ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy