SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२९७ (A) www. kobatirth.org परं बहवः । एतेषां मध्ये कदाचिदेको ग्रामे वा पथि वा कालगतो भवेत् तत्र उज्झनविधेः परिष्ठापनविधेर्ये ज्ञायकास्ते यथोक्तविधिना परिष्ठापयन्ति । अथाऽनेके द्विप्रभृतयो यावत् सप्तेति । [ सप्तेति ] कस्मादुक्तं ? न पञ्च षड् वा' इति । उच्यते - सप्तानामेव समाप्तकल्पत्वादन्यथा त्वविधिरिति ज्ञापनार्थम् । तथा चाह चउरो वहंति एगो, कुसादि रक्खइ उवस्सयं एगो । एगो य समुग्धातो, इति सत्तण्हं अहाकप्पो ॥ ३२३६ ॥ Acharya Shri Kailassagarsuri Gyanmandir चत्वारो जना विष्वग्भूतं वहन्ति, एकः पञ्चमकः कुशान् दर्भान् पानं च गृहीत्वा पुरतो याति, एकः षष्ठ उपाश्रयं रक्षति, एकः सप्तमः समुद्घातः कालगत इति एवममुना प्रकारेण सप्तानां यथाकल्पो विधिकल्पः ॥ ३२३६ ॥ सत्तण्हं हेद्वेणं, अविही उन कप्पए विहरिडं जे । गाणिस्स अविही, उ अच्छिउं गच्छिउं वा वि ॥ ३२३७॥ सप्तानामधस्तादविधिः, ततस्तेषांषट्पञ्चप्रभृतीनां विहर्तुं न कल्पते, जे इति पादपूरणे, एकाकिनः पुनरासितुं गन्तुं वा नियमादविधि:, तेषामपि कदाचित् कारणवशतः स्थितानां For Private And Personal Use Only गाथा ३२३४-३२३९ कालधर्मे पारिष्ठा पनादिविधि: १२९७ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy