SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री ४ व्यवहारसूत्रम् सप्तम उद्देशकः १२९६ (B) नियुक्तिविस्तर: तं चेव पुव्वभणियं, सुत्तनिवातो उ पंथ गामे वा । गामे एगमणेगा, बहू व एमेव पंथे वि ॥ ३२३४॥ यत् पूर्वं कल्पाध्ययने चतुर्थे उद्देशके विष्वग्भवनविधानं भणितं तदेवात्रापि द्रष्टव्यम् ,नवरमिह विशेषो भण्यते- सूत्रनिपातो ग्रामे वा भवेत् पथि वा 'गामाणुगामं दूइज्जमाणे' इति वचनात्। तत्र ग्रामे एको वा भवेदनेके वा, तत्र येऽनेके ते द्विप्रभृतयो यावत् सप्त बहवो वा द्रष्टव्याः । एवमेव पथ्यपि द्रष्टव्यम्, एको वाऽनेके वा। तत्राऽनेके द्विप्रभृतयो यावत् सप्त बहवो वा ॥३२३४॥ एतदेवाहएगो एगो चेव उ, दुप्पभिई अणेग सत्त बहुगा वा । कालगयगाम पंथेव जाणगा उज्झणविहीए ॥ ३२३५॥ एकस्तावदेक एव, तस्यैकत्वेन भेदाभावाद्, द्विप्रभृतयो यावत् सप्त तावदनेके, ततः गाथा ३२३४-३२३९ कालधर्मे पारिष्ठापनादिविधि: १२९६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy