SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् | सप्तम उद्देशकः १२८५ (B) त्रिष्वपि वारेषु प्रत्येकमन्यत्र शय्यातरगृहे सेज्झत्ति प्रातिवेशिकगृहे आदिशब्दादन्यस्मिन् वा परतरादौ गृहे क्षाराद्यर्थाय क्षारादिग्रहणनिमित्तं मध्ये प्रविश्य पिशितादिकमस्वाध्यायिकं प्रेक्षते। यदि न दृष्टं किमपि [तर्हि ] वाराणां त्रयाणां परतोऽन्यत्र गत्वा स्वाध्यायं प्रस्थापयन्ति । तत्रापि यदि त्रीन् वारान् उपहतः स्वाध्यायः क्षुतादिना ॥ ३१९६ ।। ताहे पुणो वि अन्नत्थ, गंतु तत्थ वि य तिन्नि वारा उ । एवं नववारहते, ताहे पढमाए न पढंति ॥ ३१९७॥ ततः पुनरप्यन्यत्र स्थानान्तरे गत्वा स्वाध्यायः प्रस्थापनीयः। तत्रापि यदि त्रीन् वारान् क्षुतादिना कालस्योपघात: स्यात् तत एवममुना प्रकारेण सर्वसङ्कलनया नववारहते स्वाध्याये प्रथमायां पौरुष्यां न पठन्ति स्वाध्यायम् ॥ ३१९७ ॥ पट्टवियम्मि सिलोगे, घाणालोया उ वज्जणिज्जाउ । सोणिय-वच्चिक्काणं मुत्तपुरीसाण तह चेव ॥ ३१९८ ॥ गाथा ३१९०-३१९८ स्वाध्यायप्रस्थापनविधिः १२८५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy