SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२८५ (A) कालं, महत् पुनश्चेटरूपमल्पेनापि विरसेन स्वरेण कालमुपहन्ति। तदेवं प्राभातिककालग्रहणविधिरुक्तः ॥ ३१९३ ॥ ३१९४ ॥ सम्प्रति प्रस्थापनविधिमभिधित्सुराहगोसे य पदवंते, छीए छीए उ तिन्नि वारातो । आइन्न-पिसिय-महियाइपेहणट्ठा दिसा पेहे ॥३१९५॥ गोसे प्रभाते स्वाध्याये प्रस्थाप्यमाने यदि क्षुतं भवति तदा आकीर्णमासमन्तात् विकीर्ण यत् पिशितं, यत् महिकादिकमस्वाध्यायिकं तत् प्रेक्षणार्थं दिश: प्रेक्षते, तत्र यदि न दृष्टमस्वाध्यायिकं तदा पुनः प्रस्थापयति । तत्रापि यद्यर्द्धप्रस्थापिते भवति तदा पुनरप्याकीर्णपिशितमहिकादिप्रेक्षणार्थं दिश: प्रेक्षते। एवं क्षुते क्षुते उपलक्षणमेतदन्यस्मिन् वा स्वाध्यायभङ्गकारिणि समुपस्थिते त्रीन् वारान् आकीर्णपिशितादिनिरीक्षणार्थं दिश: प्रेक्षते ॥ ३१९५ ॥ न केवलं दिश: प्रेक्षते किन्तुसेज्जायरसेज्जादिसु, छारादट्ठाए विसिउ पेहंति । तिण्ह परेणऽण्णत्थ उ, तत्थ जई तिण्णि वाराओ ॥ ३१९६॥ गाथा |३१९०-३१९८ स्वाध्यायप्रस्थापनविधिः १२८५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy