SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैरात्रिको न शुद्धयति कालस्तदा तेनैवार्द्धरात्रिकेण कालेन पठित्वा प्राभातिकं कालं गृह्णन्ति । एवमेते त्रयः काला भवन्ति ॥ ३१८५ ॥ श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२८२ (B) अत्रैव प्रकारान्तरमाहअहवा पढमे सुद्धे, बितियअसुद्धम्मि होंति तिन्नेवं । पातोसिय वेरत्तिय, अतिउवओगा भवे दोन्नि ॥ ३१८६॥ अथवेति प्रकारान्तरोपप्रदर्शने, प्रथमे प्रादोषिके काले शुद्धे, द्वितीये अर्द्धरात्रिणि काले अशुद्ध त्रय एव काला भवन्ति। उपलक्षणमेतत् , तेन प्रादोषिके वा प्राभातिके वा अशुद्धे त्रय इत्यपि द्रष्टव्यम्। कथं द्वौ कालौ भवतः? इत्यत आह-प्रादोषिके काले गृहीते अर्द्धरात्रिके चाऽगृहीते चरमायां पौरुष्यामवगाढायां वैरात्रिके काले गृहीते कालिकश्रुतं परावर्त्तयद्भिः स्वाध्यायविषयेऽत्युपयोगभावतस्तावन्न ज्ञाता प्राभातिककालवेला यावत् सन्ध्या उपस्थिता। एवं मातृस्थानविमुक्तानामशठानामपवादपदेन द्वौ कालौ भवतः। तद्यथा-प्रादोषिको वैरात्रिकश्च ॥ ३१८६॥ गाथा ३१८४-३१८९ | कालग्रहणसङ्ख्याविचारः १२८२ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy