SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२८१ (B) ܀܀܀܀܀܀܀ www.kobatirth.org मातृस्थानेन विमुक्तानामशठानां साधूनामुत्कर्षेण कालचतुष्कं ग्राह्यं भवति, जघन्येन त्रिकं कालत्रिकं ग्राह्यं बोद्धव्यम् । द्वितीयपदे अपवादपदे द्विकं कालद्विकं तुशब्दादेकोऽपि कालो बोद्धव्यः ॥ ३१८१ ॥ कथमुत्कर्षतः कालचतुष्कमत आह पातोसिएण सव्वे, पढमं पोरिसि करेंति सज्झायं । ताहे उ सुत्तइत्ता, सुवंति जग्गंति वसभा उ ॥ ३१८२ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रादोषिकेन कालेन सर्वे साधवः प्रथमं पौरुषीं यावत्कालिकं स्वाध्यायं कुर्वन्ति, ततो द्वितीये यामे ये सूत्रवन्तः साधवः ते स्वपन्ति, वृषभा जाग्रति । ते च जाग्रतस्तेनैव कालेन प्रज्ञापनादिकं परावर्त्तयन्ति तावद् यावत् कालवेला भवति ॥ ३१८२ ॥ ततः काल कालं प्रतिक्रम्य फिडियम्मि अड्ढरत्ते, कालं घेत्तुं सुवंति जागरिया । ताहे गुरू गुणंती, चउत्थे सव्वे गुरू सुवती ॥ ३१८३ ॥ For Private And Personal Use Only गाथा ३१७६- ३१८३ कालग्रहणविधि: १२८१ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy