SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२७९ (B) पादोसितो अभिहितो, इयाणि सामन्नतो उ वोच्छामि । कालचउक्कस्स वि ऊ, उवधायविही उ जो जस्स ॥ ३१७४॥ तदेवमुक्तप्रकारेण प्रादोषिकः कालोऽभिहितः। सम्प्रति कालचतुष्कस्यापि सामान्यत उपघातविधिं वक्ष्ये, विशेषतोऽपि यो यस्योपघातविधिस्तमपि ॥ ३१७४ ॥ प्रतिज्ञातमेव निर्वाहयतिइंदियमाउत्ताणं, हणंति कणगा उ सत्त उक्कोसं । वासासु य तिण्णि दिसा, उउबद्धे तारगा तिण्णि ॥ ३१७५॥ [ओघनि.६५९] सर्वैरपीन्द्रियैर्मनसा वा युक्तानामुपयुक्तानां कनका उत्कर्षतः सप्त कालं नन्ति। किमुक्तं भवति? ग्रीष्मकाले त्रयः कनकाः कालं घ्नन्ति, शिशिरकाले पञ्च, वर्षाकाले सप्त। उल्काकनकयोश्चायं विशेष:- सरेखा उल्का, रेखारहितः कनक इति। तथा वर्षासु " गाथा ३१७०-३१७५ कालग्रहणविधिः १२७९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy