SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२७९ (A) पट्ठविय वंदिते वा, ताहे पुच्छंति केण किं सुयं भंते ! । ते विय कहंति सव्वं, जं जेण सुयं व दिटुं वा ॥ ३१७२॥ [ओघनि. ६५६] दण्डधरेण प्रस्थापिते स्वाध्याये गुरौ च वन्दिते कालग्राहिदण्डधरावन्ये वा पृच्छन्ति साधून केन किं श्रुतं भदन्त! तेऽपि साधवः कथयन्ति यत् येन दृष्टं वा श्रुतं वा ॥ ३१७२ ॥ एगस्स दोण्ह वा संकियम्मि किरइ न कीरए तिण्हं । सगणम्मि संकिए परगणम्मि गंतुं न पुच्छंति ॥ ३१७३॥ एकस्य द्वयोर्वा क्षुतादौ शङ्किते स्वाध्यायः क्रियते, त्रयाणां शङ्किते न क्रियते, बहूनां शङ्कास्पदतया तस्य परमार्थतो निश्चितीभूतत्वात् तथा स्वगणे शङ्किते परगणं गत्वा न पृच्छन्ति, यतो यत्राऽस्वाध्यायिकसम्भवस्तत्राशङ्का परगणश्च स्थानान्तरवर्ती ततस्तत्रास्वाध्यायिकाऽसम्भवान भवेदप्याशङ्केति ॥ ३१७३ ।। गाथा | ३१७०-३१७५ कालग्रहणविधिः १२७९ (A) १. केण-ओघनि. ला. नास्ति। For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy