________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२७५ (A)
कथम्? इत्याहतिन्नि य निसीहियाओ, नमणुस्सग्गेय पंच मंगलए । कितिकम्मं तह चेव य, काउं कालं त पडियरती ॥ ३१५८॥
स्थापनागुरुसमीपमागच्छन् आसन्ने दूरे मध्ये च तिस्रो नैषेधिकी: करोति। तदनन्तरं प्रत्यासन्नागमने नमनम्, 'नमः क्षमाश्रमणेभ्य' इति भणनम्, ततो हस्तशताभ्यन्तराऽऽगमनेऽप्यैर्या-- पथिक्याः प्रतिक्रमणम्। तत्र कायोत्सर्गे स्मर्त्तव्यः पञ्चमङ्गलकः, तस्मिन् स्मृते नमस्कारेण पारयित्वा पञ्चमङ्गलकस्याकर्षणं ततो मुखपोतिकां प्रत्युपेक्ष्य कृतिकर्म वन्दनकं द्वादशावर्त कर्त्तव्यम्। तत् कृत्वा तदनन्तरं कालं प्रादोषिकं प्रतिचरति। 'संदिशत प्रादोषिकं कालं गृह्णीम' इत्युक्त्वा प्रतिगृह्णाति ॥ ३१५८॥
यथा प्रतिचरति तथा प्रतिपिपादयिषुरिदमाहथोवावसेसियाए, संझाए ठाति उत्तराहुत्तो । दंडधरो पुव्वमुहो, ठायइ दंडंतरा काउं ॥ ३१५९॥ स्तोकावशेषायां सन्ध्यायां स कालग्राहक उत्तराभिमुखस्तिष्ठति, दण्डधरः पुनः
गाथा ३१५५-३१६० कालग्रहणविधिः
१२७५ (A)
For Private And Personal Use Only