SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२७५ (A) कथम्? इत्याहतिन्नि य निसीहियाओ, नमणुस्सग्गेय पंच मंगलए । कितिकम्मं तह चेव य, काउं कालं त पडियरती ॥ ३१५८॥ स्थापनागुरुसमीपमागच्छन् आसन्ने दूरे मध्ये च तिस्रो नैषेधिकी: करोति। तदनन्तरं प्रत्यासन्नागमने नमनम्, 'नमः क्षमाश्रमणेभ्य' इति भणनम्, ततो हस्तशताभ्यन्तराऽऽगमनेऽप्यैर्या-- पथिक्याः प्रतिक्रमणम्। तत्र कायोत्सर्गे स्मर्त्तव्यः पञ्चमङ्गलकः, तस्मिन् स्मृते नमस्कारेण पारयित्वा पञ्चमङ्गलकस्याकर्षणं ततो मुखपोतिकां प्रत्युपेक्ष्य कृतिकर्म वन्दनकं द्वादशावर्त कर्त्तव्यम्। तत् कृत्वा तदनन्तरं कालं प्रादोषिकं प्रतिचरति। 'संदिशत प्रादोषिकं कालं गृह्णीम' इत्युक्त्वा प्रतिगृह्णाति ॥ ३१५८॥ यथा प्रतिचरति तथा प्रतिपिपादयिषुरिदमाहथोवावसेसियाए, संझाए ठाति उत्तराहुत्तो । दंडधरो पुव्वमुहो, ठायइ दंडंतरा काउं ॥ ३१५९॥ स्तोकावशेषायां सन्ध्यायां स कालग्राहक उत्तराभिमुखस्तिष्ठति, दण्डधरः पुनः गाथा ३१५५-३१६० कालग्रहणविधिः १२७५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy