SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः जो होज उ असमत्थो, बालो वुड्डो व रोगितो वा वि । सो आवस्सगजुत्तो, अच्छेज्जा निज्जरापेही ॥ ३१४१॥ [ओघनि.६३७] यो बालो वृद्धो रोगितो वा सञ्जातरोग: कायोत्सर्गेण स्थातुमसमर्थः स निर्जरापेक्षी आवश्यकयुक्तोऽवश्यकर्त्तव्यव्यापारयुक्त उपविष्टस्तिष्ठेत् ॥ ३१४२ ॥ आवस्सयं काऊणं, जिणोवइटुं गुरूवदेसेण । तिन्नि थई पडिलेहा, कालस्स विही इमो तत्थ ॥३१४२॥ [ओ.नि. ६३८] १२७० (A) आवश्यकं जिनोपदिष्टं गुरूपदेशेन कृत्वा पर्यन्ते तिस्रः स्तुतयः प्रवर्द्धमाना वक्तव्याः। तद्यथा- प्रथमा एकश्लोकिका, द्वितीया द्विश्लोकिका, तृतीया त्रिश्लोकिका। तदनन्तरं कालस्य प्रत्युपेक्षा कर्त्तव्या, तस्यां च कालप्रत्युपेक्षणायामयं वक्ष्यमाणो विधिः ॥३१४२॥ तमेवाह१. प्रथमा श्लोकेन स्तुतिर्द्वितीया बृहच्छन्दोजात्या बृहत्तरा, तृतीया बृहत्तमा एवं प्रवर्द्धमाना-ओ.नि.टी॥ गाथा ३१४१-३१४७ | कालग्रहण| विधौ काल| वधनिमित्ता दीनि १२७० (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy