SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री पश्चादागच्छतामवकाशपथमरुद्ध्वा बलं वीर्यं चाऽगृहयन्तो यथाशक्ति चारित्रकायोत्सर्गेण तिष्ठन्ति, स्थित्वा च सूत्रार्थान् तावदनुप्रेक्षन्ते यावदाचार्यः कायोत्सर्गेण स्थितो भवति। तस्मिन् स्थिते दैवसिकमतीचारं चिन्तयन्ति ।। ३१३९ ।। व्यवहारसूत्रम् सप्तम उद्देशकः १२६९ (B) एतदेवाहसेसा उ जहासत्ती, आपुच्छित्ताण ठंति सट्ठाणे । सुत्तत्थज्झरणहेउं, आयरियठियम्मि देवसियं ॥ ३१४०॥ [ओघनि. ६३६] गुरुणा श्राद्धादीनां पुरतो धर्मकथने प्रारब्धे शेषाः साधवो गुरुमापृच्छ्य सूत्रार्थस्मरणहेतोः स्वस्मिन् स्वस्मिन् स्थाने यथाशक्ति कायोत्सर्गेण तिष्ठन्ति। तत आचार्ये कायोत्सर्गेण | स्थिते दैवसिकमतीचारं चिन्तयन्ति ।। ३९४०॥ अत्रैवापवादमाह गाथा ३१३५-३१४० कालग्रहणविधौ २४ भूमिप्रत्युपेक्षणम् १२६९ (B) १. ओघनियुक्तिटीकायामत्र मतान्तरौ दर्शितौ स्तः ॥ २. सूत्रार्थक्षरण० ओ.नि. टीका॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy