SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www. kobatirth.org श्री . व्यवहार सूत्रम् 4 सप्तम उद्देशकः १२६६ (B) जति उ उवस्सयपुरतो, नीणिज्जइ तं मयल्लगं ताहे । हत्थसयंतो जाव उ, ताव उ न करेंति सज्झायं ॥ ३१३०॥ यदि तत् कलेवरं मृतकं नीयमानं यदि संयतानामुपाश्रयस्य पुरतो हस्तशताभ्यन्तरेण नीयते ततो यावत् हस्तशतान्तो हस्तशतं व्यतिक्रम्यते तावन्न कुर्वन्ति स्वाध्यायम्, हस्तशतं तु व्युत्क्रान्ते पठन्ति ॥ ३१३० ॥ अत्र पर आहकोवी तत्थ भणेज्जा, पुप्फादी जा उ तत्थ परिसाडी । गाथा जा दीसंतु ताव तु, न कीरते तत्थ सज्झातो ॥ ३१३१॥ ३१२९-३१३४ स्वाध्यायिकोऽपि तत्र ब्रूयात्, या तत्र मृतके नीयमाने पुष्पादीनाम्, आदिशब्दात् । कज्ञानार्थं कालग्रहणम् जीर्णचीवरखण्डादीनामुपाश्रयस्य पुरतो हस्तशताभ्यन्तरे परिशाटिः सा यावत् दृश्यते तावत् तत्र न क्रियते स्वाध्यायः ॥ ३१३१॥ १२६६ (B) अत्र सूरिराह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy