SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२६६ (A) अथ तद् अशिवादिस्थानमग्निकायेन ध्यामितं, वर्षोदकेन वा प्लावितं तदा क्रियते तत्र स्वाध्यायः । आवासियसोहिए चेव त्ति श्मशानं यदि भूयो जनैरावासितं ततस्तस्मिन्नावासिते शोधनं क्रियते, यत् दृश्यते तत् विविच्यिते । एवं शोधिते तस्मिन् अदृष्टास्थ्युपघाताय देवतायाः कायोत्सर्ग कृत्वा स्वाध्यायं प्रस्थापयन्ति ॥ ३१२८ ॥ डहरग्गाममयम्मी, न करेंती जा न नीणियं होति । पुरगामे व महंते, वाडगसाहिं परिहरंति ॥ ३१२९॥ [आव.भा.२२३,नि.भा.६११५] डहरके क्षुल्लके ग्रामे कोऽपि मृतः, तस्मिन् मृते तावत् स्वाध्यायो न क्रियते यावत् ||३१२९-३१३४ स्वाध्यायितत् कलेवरं न निष्काशितं भवति, पुरे पत्तने महति वा ग्रामे वाटके साहौ वा यदि मृतो कज्ञानार्थं भवति तदा तं वाटकं साहिं वा परिहरन्ति। किमुक्तं भवति? तत्र न कुर्वन्ति स्वाध्यायं कालग्रहणम् यावत् ततः वाटकात् साहीतो वा न निष्काशितं भवति । वाटकात् साहीतोऽन्यत्र मृते १२६६ (A) नाऽस्वाध्यायः ॥ ३१२९ ॥ गाथा याय ४ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy