SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ཝཱཎྜཐཱམཱི' व्यवहारसूत्रम् सप्तम उद्देशकः १२६३ (B) ******** www.kobatirth.org सूरिराह भण्णति जड़ ते एवं, सज्झातो एंव तो उ नत्थि तुहं । असज्झाइयस्स जेणं, पुण्णो सि तुमं सयाकालं ॥ ३१२२ ॥ भण्यते अत्रोत्तरं दीयते - यदि ते एवं पूर्वोक्तप्रकारेण मतिस्ततस्तव स्वाध्यायः कदाचनापि नास्त्येव । एवकारो भिन्नक्रमः, स च यथास्थानं योजितः, कस्मान्न स्वाध्यायः कदाचनापि? इत्यत आह-येन कारणेन सदाकालं सर्वकालं त्वमस्वाध्यायिकस्य पूर्णः शरीरस्य रुधिरादिचतुष्टयात्मकत्वात् ॥ ३१२२ ॥ जइ फुसइ तहिं तुंडं, जइ वा लेच्छारिएण संचिट्टे । इहरा न होइ चोयग !, वंतं वा परिणयं जम्हा ॥ ३१२३ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि वा खरण्टितेन मुखेन तत्राऽऽगत्याऽऽत्मीयं तुण्डं क्वापि स्पृशति, यदि वा खरण्टितेनैव मुखेन सन्तिष्ठति तदा भवति अस्वाध्यायः, इतरथा यदि पुनर्बहिरेव मुखं लीढ्वा १. चेव - पु. प्रे. ॥ २. संचिक्खे- पु.प्रे., नि.भा. ६१०८ ॥ For Private And Personal Use Only गाथा | ३११८-३१२३ तैरचं * शारीरिकम् अस्वाध्यायम् १२६३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy