SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२३९ (A) www. kobatirth.org तथा चित्तलानि वस्त्राणि परिदधति, तथा सविकारा गतावुल्लापे च विकारसहिताः । तथा बहुशो अनेकप्रकारं मुख - नयन - कक्षा - हस्त पादादीनामुच्छोलनम् प्रक्षालनं कुर्वन्ति । तथा कल्पस्थानि डिम्भरूपाणि रमयन्ति मण्डयन्ति ममीकुर्वन्ति वा । तथा स्थल्यो देवद्रोण्यस्तासु भिक्षार्थं व्रजन्ति । तत्र घोटा डिङ्गरास्ते निरुद्धा बलादपि गृह्णन्ति, स्थल्यां वा समवसृतो य उपाश्रयस्तत्र वसन्ति । वेश्यागृहाणि वा हिण्डन्ते, तत्पाटके वा वसतौ तिष्ठन्ति । शाला हस्तिशाला अश्वशाला वा तासु हिण्डन्ते, तासां वा समीपे उपाश्रये तिष्ठन्ति । यन्त्राणि इक्षुयन्त्रतैलयन्त्रादिगृहाणि तानि हिण्डन्ते, तन्मध्ये वा उपाश्रये वसन्ति । तथा व्रजान् गोकुलानि व्रजन्ति । काथिकादित्वं वा कुर्वन्ति गृहिनिषद्यां वा बाधन्ते । एष द्वारगाथाद्वयसमासार्थः ॥ ३०४४ ॥ । साम्प्रतमेतदेव विवरीषुः प्रथमतः आलोचनाद्वारं सच्छंदद्वारं चाहजा जत्थ गया साउ, नालो दिवसपक्खियं वा वी सच्छंदातो वयणे, महत्तरियाए न ठायंति ॥ ३०४५ ॥ १. डिङ्गरास्तैः नि° सं. । डिङ्गर सेवक धूतारो इति 'शब्दरत्नमहोदधौ ' ॥ दारं २ । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir दारं १ । **** गाथा | ३०४०-३०४७ संविग्नत्वपरीक्षा १२३९ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy