SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रन्थेन यानि कल्पेऽभिहितानि [कारणानि] तानि मुक्त्वा शेषकालं यद् भवति गमनं तदकारणं निष्कारणमित्यर्थः। एतेन 'ता वा संयत्यो निष्कारणमायान्तीति व्याख्यातम् ॥ ३०४२॥ व्यवहारसूत्रम् सप्तम उद्देशकः १२३८ (B)| थेरा सामायारिं, अज्जा पुच्छंति ता परिकहेंति । आलोयण१ सच्छंदंर वेंटल३गेलन४पाहुणिया५ ॥ ३०४३॥ स्थविरा आचार्या आत्मीया आर्यिका वास्तव्यानामार्यिकाणां सामाचारी पृच्छन्ति, यथा-कीदृशी वास्तव्यानामार्यिकाणां सामाचारी? इति एवं पृष्टाः सत्यस्ताः परिकथयन्ति। या यत्र गताः तास्ततः प्रत्यागता नालोचयन्ति, नापि दैवसिकं रात्रिकं पाक्षिकं वाऽतीचारमालोचयन्ति। तथा स्वच्छन्दं वर्तन्ते नाचार्योपाध्यायप्रवर्तिनीनां च वश्याऽऽयत्ताः, तथा वेंटलानि प्रयुञ्जन्ति, न च ग्लानाया: प्रतितर्पयन्ति, नापि प्राघूर्णकानां वात्सल्यं विदधति ॥ ३०४३॥ चित्तलए६ सविकारा७, बहुसो उच्छोलणं च कप्पढे । थलिघोड१०वेस११साला१२,जंत१३वए१४काहिय१५ निसिज्ज१६ ॥३०४४।। गाथा ४३०४०-३०४७ संविग्नत्वपरीक्षा १२३८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy