SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री M व्यवहार सूत्रम् सप्तम उद्देशकः १२३७ (B) सा तत्थ निम्मवे एकं, तारिसीए असंभवे । उग्गहधारण कुसलं, ताहे य नयंति अन्नत्थ ॥ ३०३९॥ सा मनोज्ञा समानीता सती तत्र एकामार्यिकां निर्मापयति । अथ तादृशी मनोज्ञा न विद्यते तत आह-तादृश्या अभावे ततोऽवग्रह-धारणा-कुशलामन्यत्राऽसाम्भोगिके गच्छान्तरे नयति। तत्र संयतीनां च संयतानां च परीक्षा कर्त्तव्या ॥ ३०३९॥ तथा चाह संविग्गअसंविग्गा, परिच्छियव्वा य दो वि वग्गा उ । अपरिच्छणम्मि गुरुगा, परिच्छ इमेहिं ठाणेहिं ॥ ३०४०॥ द्वावपि संयतसंयतीरूपौ वर्गों संविग्नावसंविग्नाविति वा परीक्षितव्यौ, यदि न | परीक्षन्ते ततोऽपरीक्षणे प्रायश्चित्तं चत्वारो गुरुकाः, सा च परीक्षा एभिर्वक्ष्यमाणैः स्थानैः ४१२३७ (B) कर्तव्या ॥ ३०४०॥ गाथा ३०३२-३०४० ज्ञानस्य महिमा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy