SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गणिन्यां प्रवर्त्तिन्यां कालगतायां तत्रान्यत्र वा बहिर्यदा अन्या प्रवाचिका न विद्यते, अथास्ति परं सत्यपि सा मन्दधर्मा, ततः साधुर्मर्यादया प्रवाचयति॥ ३०३६ ॥ तामेव मर्यादामाह व्यवहारसूत्रम् सप्तम उद्देशकः १२३७ (A) आगाढजोगवाही, पकप्पो वावि होज्ज असमत्तो । सुत्ततो अत्थतो वा वि, कालगया य पवत्तिणी ॥ ३०३७॥ आगाढयोगवाहिनी काऽपि संयती, यदि वा कस्याश्चित् संयत्याः प्रकल्पो निशीथाध्ययनं सूत्रतोऽर्थतश्चाऽसमाप्तो भवेत् वर्त्तते अत्रान्तरे च प्रवर्तिनी कालगता॥ ३०३७ ।। अण्णा य सगच्छम्मी, जइ नत्थि पवाइगा । अण्णगच्छा मणुण्णं तु, आणयंति ततो तहिं ॥ ३०३८॥ अन्या स्वगच्छे यदि प्रवाचिका न विद्यते ततो अन्यगच्छाद् मनोज्ञां साम्भोगिकी | तत्राऽऽर्यिकां वसतावानयन्ति ॥ ३०३८ ॥ ४१२३७ (A) १. अत्र ३०३७ गाथायास्तृतीये चरणे अनुष्टपच्छन्दः इति ला. टिप्पणे॥ गाथा ३०३२-३०४० ज्ञानस्य महिमा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy