SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org श्री व्यवहार सूत्रम् सप्तम उद्देशः यस्य यत् परिजितं स तत् परावर्त्तयति, आदिशब्दात् स्तेनकादिष्वपि समापतत्सु यस्य यत् परिजितं स तत् गुणयति [ इति ] परिग्रहः, तथा कालगतः संयतो यदि कारणेन प्रतीक्षापयितव्यो भवति तदा रात्रौ जागरणनिमित्तं यस्य यत् परिजितं स तत् परावर्त्तयति । तथा यस्य सकाशे तत् श्रुतमधीतं स कालगतोऽन्यत्र च तच्छ्रुतं नास्ति, ततः सम्प्रति पठितं मा विस्मृतिं यायात् अनुप्रेक्षायां च सोऽकुशलः । तत एवमेतैः कारणै द्वितीयपदमधिकृत्य १२३३ (B) व्यतिकृष्टेऽपि कालेऽध्यायः कल्पते । अत्र पर आह - तत्राऽपवादपदेन व्यतिकृष्टेऽपि काले पठतः किं ते दोषा आज्ञाभङ्गादयो न सन्ति न भवन्ति ? | ३०२२ ॥ अत्रोत्तरमाह भन्नइ जेण जिणेहिं, अणुण्णायाइं कारणे ताई । तो दोसो न संजायइ, जयणाए तहिं करेंतस्स ॥ ३०२३ ॥ Acharya Shri Kailassagarsuri Gyanmandir भण्यते अत्रोत्तरं दीयते येन कारणेन जिनै: कारणे सागारिकादिलक्षणे तानि पठनान्यनुज्ञातानि तस्मात् कारणाद् रहस्यश्रुतस्यापि च यतनया वक्ष्यमाणलक्षणया तत्र सागारिकवसत्यादौ पाठं कुर्वतो दोष आज्ञाभङ्गादिलक्षणो न सञ्जायते ॥ ३०२३ ॥ For Private And Personal Use Only ܀܀ गाथा ३०१८-३०२३ व्यतिकृष्टे काले पठननिषेधः १२३३ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy