SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् www. kobatirth.org सप्तम उद्देशकः एवं ता उद्देसो, अज्झाओ वी न कप्पति विगिट्टे । दोहं पि हुंति लहुगा, विराहणा सेव पुव्वुत्ता ॥ ३०२१ ॥ एवमुक्तेन प्रकारेण तावदुद्देशोऽभिहितो यथा- व्यतिकृष्टे काले स न क्रियते, अध्यायोऽप्यध्ययनादीनां विकृष्टे काले न कल्पते, तत्र कालिकस्य उद्घाटा पौरुषी व्यति [ कृष्टः ] कालः, उत्कालिकस्य सन्ध्या । तत्र द्वयोरपि कालिकोत्कालिकयोः व्यतिकृष्टे काले प्रायश्चित्तं १२३३ (A) चत्वारो लघुका भवति । सैव पूर्वोक्ता विराधना ज्ञानविराधना आत्मविराधना च। तत्र ज्ञानविराधना च ज्ञानाचारहननाद्, आत्मविराधना प्रान्तदेवता च्छलनात् ॥ ३०२१ ॥ Acharya Shri Kailassagarsuri Gyanmandir अत्रैवापवादमाह बितियविगिट्टे सागारियाए कालगय असति वोच्छेदे । एवं कप्पति तहियं किं ते दोसा न संती उ ॥ ३०२२॥ कदाचित् साधवः कारणेन सागारिकायां वसतौ स्थिताः, तत्र परिचारणाशब्दं श्रुत्वा १. कप्प वितिगिट्ठे-ला. ॥ For Private And Personal Use Only गाथा | ३०१८-३०२३ व्यतिकृष्टे काले * पठननिषेधः ܀܀܀܀ १२३३ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy