SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तं च कुलस्स पमाणं, बलविरिए तुज्झऽहीणमेयं च । पच्छा वि पुणो काहिसि, धम्म दे ता पसीयाहिं ॥२४३८॥ व्यवहारसूत्रम् त्वं च कुलस्यास्य समस्तस्यापि प्रमाणम् । एतच्च बलं हस्त्यादि वीर्यमान्तरोत्साहः षष्ठ समस्तस्यापि कुलस्य तवाधीनं, पश्चादपि त्वं धर्मं करिष्यसि । सम्प्रति दे प्रार्थये तावत् । 18 सेनापतिपदप्रतिपत्त्या प्रसीद ॥ २३३८॥ १०५१ (B) एवं कारुण्णेणं, इड्डीए उ लोभितो उ सो तेहिं । ववरोविज्जति ताहे, संजमजीवाउ सो तेहिं ॥ २४३९॥ दारं २।। एवमुपदर्शितेन प्रकारेण कारुण्येन ऋद्धया च तैः स्वजनैः स लोभितो लोभं ग्राहितस्ततो गाथा. लोभग्राहणानन्तरं स तैः संयमजीविताद् व्यपरोप्यत ॥ तदेवं करुणद्वारं व्याख्यातम् २ ॥ २४३९ ॥ २४३२-२४४० निष्कारणे अथ रत्नस्थालद्वारमाह ज्ञातविधिअविभव-अविरेगेण, विणिग्गतो पच्छ इड्डिमं जातो । गमने दोषाः थालं वसूण पुण्ण, उवणंती गिहिमं तं ति ॥ २४४०॥ १०५१ (B) १. दे [वं] प्रा.पु.प्रे.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy