SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहारसूत्रम् घष्ठ उद्देशकः ०५१ (A) च त्वयि नाथे विद्यमाने परिभवोऽस्माकं युक्तस्तस्मात् कुरु प्रसादम्' इत्येवं तैरुपचर्यमाण: संयमात् व्यपरोपितः१ । सम्प्रति करुणद्वारमाह सेणावती मतो ऊ, भाय-पिया वा वि तस्स जो आसि । अण्णो य नत्थि अरिहो, नवरि इमो तत्थ संपत्तो ॥२४३६॥ सेनापतिर्मृतस्तस्य यो भ्राता पिता वा आसीत् सोऽपि मृतः, अन्यश्च तस्मिन् गृहे | अर्हो योग्यः सेनापतित्वस्य नास्ति, नवरमयमेव योग्यः । स च तत्र संप्राप्तः ॥२४३६ ॥ तो कलुणं कंदंता, बिंति अणाहा वयं विणा तुमए । मा य इमा सेणावति, लच्छी संकामओ अन्नं ॥२४३७॥ गाथा. २४३२-२४४० निष्कारणे ज्ञातविधिगमने दोषाः ततस्तत्सम्प्राप्त्यनन्तरं ते स्वजनाः करुणं क्रन्दन्तो ब्रवते- 'वयमनाथास्त्वया विना' | इयं च प्रत्यक्षत उपलभ्यमाना सेनापतिलक्ष्मीरन्यं पुरुषान्तरं मा सङ्क्रामतु ॥ २४३७ ॥10. १०५१ (A) | १. नत्थि अरिहो नवरि सो य इमो तत्थ संपन्नो-पु.प्रे.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy