________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X.
व्यवहारसूत्रम् सप्तम उद्देशकः १२२० (A)
स्वगणसत्केन परगणसत्केन वा तेनाऽपि समनोज्ञेन साम्भोगिकेन इतरेण वा सह रहसि आदिशब्दादरहसि वा यत् यत्राधिकरणमुत्पन्नं तत् तत्र क्षपयेत् उपशमयेत् ॥ २९७५ ॥
तत्रोपशमनविधिमाहएक्को व दो व निग्गय, उप्पन्नं जत्थ तत्थ वोसमणं । गामे गच्छे दुवे गच्छा, कुलगणसंघेण बिइयपयं ॥ २९७६ ॥
एको वा द्वौ वा वाशब्दात् त्रयो वा चत्वारो वा येऽधिकरणं कृत्वा निर्गताः। ते यत्र | ग्रामे नगरे वाऽधिकरणमुत्पन्नं तत्राऽऽनीयन्ते, आनीय च यैः सहाधिकरणमभूत् तैः सह व्युपशमनं क्षामणं कार्यन्ते, तत् पुनरधिकरणमेकस्मिन् गच्छे यदि वा द्वयोर्गच्छयोरथवा |
४२९७६-२९८२ कुले यद्वा गणे यदि वा सङ्घ समुत्पन्नं स्यात् । बिइयपदमिति, अत्रापि द्वितीयपदमपवादपदं, | ततो वक्ष्यमाणकारणैर्विकृष्टमपि प्राभृतं वितोषयेत् । तच्च वितोषणमग्रे भावयिष्यते ॥ २९७६ ।। । * विधिः ___ साम्प्रतमधिकरणमुत्पन्नं यथोपशमयितव्यं, तथा आह१. तृतीये चरणे अनुष्टप्छन्दः वर्तते ॥
गाथा
कलहशमन
४१२२० (A)
For Private And Personal Use Only