SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देश : १२१९ (B) www. kobatirth.org केनापदेशेन ? इत्याह महाजणो इमो अम्हं, खेत्तं पि न पहुप्पति । वसही सन्निरुद्धा वा, वत्थपत्ता वि नत्थि णो ॥ २९७४ ॥ अयं साधु-साध्वीलक्षणो महान् जनो अस्माकमेतावतां चैतत् क्षेत्रं न प्रभवति संकीर्णत्वात्, यदि वा वसतिः सन्निरुद्धा सङ्कटा वर्त्तते, तत एतावन्तः साधवोऽत्र न मान्ति । अथवा वस्त्रपात्राण्यस्माकं सम्प्रति न सन्ति अपिशब्दाद् न चात्र तथाविधः पाठोऽप्यस्ति साधवोऽप्येते ऽतीवाऽसहनाः । तस्मात् यूयमन्यत्र क्वापि गच्छत ॥ २९७४ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि पुनः स सार्यमाण उपशममधिगच्छति । स च वक्ष्यमाणेन विधिनोपशमयितव्यः । तत्र प्रथमतोऽधिकरणोपशमस्थानमाह संगणिच्चपरगणिच्चेण, समणुन्नेयरेण वा । रहस्सा वि व उप्पन्नं, जं जहिं तं तहिं खवे ॥ २९७५ ॥ १. छन्दोनुसारं ‘सगणपरगणिच्चेण' पाठो युक्तः इति ला. टिप्पणे ॥ For Private And Personal Use Only गाथा २९६८-२९७५ कलहोपशमनविधिः १२१९ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy