SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः १२१८ (B) H गणिणो अत्थनिब्भेयं, रहिते किच्च पेसितो । गमेति तं रहे चेव, नेच्छे सहामहं खु ते ॥ २९७०॥ अन्येन कृत्येन प्रयोजनेन प्रेषितः स तु रहिते साधुश्रावकादिरहिते विविक्ते प्रदेशे अर्थनिर्भेदं तदधिकरणरहस्यं गणिन आचार्यस्य गमयति कथयति। क्रमेणाचार्यस्तं कृताधिकरणं रहसि एव गमयति । यथा त्वमित्थमित्थमधिकरणं कृत्वाऽत्र समागतो न च स उपशमित इति । एवमुक्ते यदि स नेच्छेत् यथा-अहं नाधिकरणं कृत्वा समागतः यस्त्विदं ब्रूते तेन सहाहं ब्रुवे खु निश्चितमिति ॥२९७० ॥ गुरु समक्खं गमितो, तहावि जइ नेच्छई । ताहे णं गणमज्झम्मि, भासते नातिनिट्ठरं ॥ २९७१॥ एवं तस्यानिच्छायां स प्रयोजनान्तरव्याजेन प्रेषितो रहसि गुरुसमक्षमधिकरणं गमयति, तथा कथञ्चनापि तच्चित्तमनुप्रविश्य यथा रोषं न विदधाति तथा गमितोऽपि यदि नेच्छति ततः प्रहरदिवसाद्यतिक्रमेण प्रस्तावान्तरमारचय्य गणमध्ये तं भाषते परं नातिनिष्ठुरम् ॥ २९७१ ॥ XX गाथा २९६८-२९७५ कलहोपशमनविधिः १२१८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy