SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२१८ (A) ** www. kobatirth.org कण्डच्छारिओ नाम ग्रामो ग्रामाधिपतिर्देशो देशाधिपतिर्वा लूषका वा सहायास्तेन सहितः स्वयं वा औरसबलवान् सन् वसतिमादीपयेत् गुरोरन्यस्य वा घातं मरणं वा कुर्यात् ॥२९६७॥ जइ भासति गणमज्झे, अवप्पयोगा व तत्थ गंतूणं । अवितोसविए एसाऽऽगतो त्ति ते चेव ते दोसा ॥। २९६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir यः प्रेषितो यद्वा अवप्रयोगात् अन्येन कार्येण तत्र गत्वा गणमध्ये सकलगणसमक्षं यदि भाषते यथा एषोऽधिकरणं कृत्वा येन सहाधिकरणमभूत् तस्मिन्नतोषितेऽत्रागत इति, ते इति तस्यापि त एव प्रागुक्ता दोषाः ॥२९६८ ॥ जम्हा एए दोसा, अविहीए पेसणे य कहणे य । तम्हा इमेण विहिणा, पेसणकहणं तु कायव्वं ॥ २९६९ ॥ यस्मादविधिना प्रेषणे कथने च एतेऽनन्तरोदिता दोषाः, तस्मादनेन वक्ष्यमाणेन विधिना प्रेषणं कथनं तु कर्त्तव्यम् ॥ २९६८ ॥ तमेव विधिमाह - For Private And Personal Use Only गाथा १२९६८-२९७५ कलहोपशमनविधिः १२१८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy