________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१२१८ (A)
**
www. kobatirth.org
कण्डच्छारिओ नाम ग्रामो ग्रामाधिपतिर्देशो देशाधिपतिर्वा लूषका वा सहायास्तेन सहितः स्वयं वा औरसबलवान् सन् वसतिमादीपयेत् गुरोरन्यस्य वा घातं मरणं वा कुर्यात् ॥२९६७॥
जइ भासति गणमज्झे, अवप्पयोगा व तत्थ गंतूणं । अवितोसविए एसाऽऽगतो त्ति ते चेव ते दोसा ॥। २९६८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यः प्रेषितो यद्वा अवप्रयोगात् अन्येन कार्येण तत्र गत्वा गणमध्ये सकलगणसमक्षं यदि भाषते यथा एषोऽधिकरणं कृत्वा येन सहाधिकरणमभूत् तस्मिन्नतोषितेऽत्रागत इति, ते इति तस्यापि त एव प्रागुक्ता दोषाः ॥२९६८ ॥
जम्हा एए दोसा, अविहीए पेसणे य कहणे य ।
तम्हा इमेण विहिणा, पेसणकहणं तु कायव्वं ॥ २९६९ ॥
यस्मादविधिना प्रेषणे कथने च एतेऽनन्तरोदिता दोषाः, तस्मादनेन वक्ष्यमाणेन विधिना प्रेषणं कथनं तु कर्त्तव्यम् ॥ २९६८ ॥
तमेव विधिमाह -
For Private And Personal Use Only
गाथा १२९६८-२९७५ कलहोपशमनविधिः
१२१८ (A)