SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री X. व्यवहार सूत्रम् सप्तम उद्देशकः १२१४ (B) x. x. सड्डो व पुराणो वा, जइ लिंगं घेत्तु वयति अन्नत्थ । तस्स वितिगिट्ठबंधो, जा अच्छति ताव इत्तरितो ॥ २९५४ ॥ श्राद्धः श्रावकः पुराण: पश्चात्कृतो वाशब्दो विकल्पने अधिगततत्त्वः स्वयं संविग्नः, योऽपि तस्य धर्मग्राहक आचार्यः सोऽपि संविग्नः । स इत्थम्भूतो यदि लिङ्गं गृहीत्वाऽन्यत्र क्षेत्रविकृष्टमूलाचार्यसमीपे व्रजति तस्य विकृष्टो दिग्बन्धः कर्त्तव्यः, यावच्च तत्र तिष्ठति तावत् तस्यात्मीय इत्वरिको दिग्बन्धः ॥२९५४॥ मिच्छत्तादी दोसा, जे वुत्ता ते उ गच्छतो तस्स । एगागिस्स न भवे, इति दूरगते वि उद्दिसणा ॥ २९५५॥ गाथा ये च पूर्वं मिथ्यात्वादयो दोषा उक्तास्तेऽपि तस्यैकाकिनोऽपि गच्छतो न भवन्ति । २९५३-२९५९ निर्ग्रन्थानां ज्ञाततत्त्वत्वात् संविग्नत्वाच्च, इति हेतोस्तस्य दूरगतेऽपि क्षेत्रविकृष्टेऽपि गुरावुद्देशनं भवति | विकृष्टदिग्बन्धे ॥२९५५ ॥ 2 सामाचारी गीयपुराणोवटुं, धारंतो सततमुद्दिसंतं तु । आसन्नं उद्दिस्सइ, पुव्वदिसं वा सयं धरए ॥ २९५६॥ १२१४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy