SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२१३ (B) भवविगिटे वि एमेव समुग्घातो त्ति वा न वा । तत्थ आसंकिते बंधो निस्संके उ न बज्झति ॥ २९५१॥ भवविकृष्टेऽप्येवमेव, द्वितीयपदमवगन्तव्यमिति भावः । कथम्? इत्याह-किं समुद्रातः कालगतः किं वा न? इत्येवं तस्मिन् भवविकृष्टे [आशङ्किते] तस्या बन्धः क्रियते, निःशङ्के तु भवविकृष्टे सा न बध्यते ॥ २९५० ॥ अत्रैव प्रकारान्तरमाहअहवा तस्स सीसं तु, जइ सा उ समुद्दिशे । गाथा २९४६-२९५२ विप्पकिटे तहिं खेत्ते, जयणा जा उ सा भवे ॥ २९५२॥ विकृष्टे दिग्बन्धे अथवा यदि सा तस्य शिष्यं समुद्दिशति कथयति-मम त एवाचार्याः, अहं तु || - तच्छिष्यसमीपे स्थास्यामीति। तदा भवविकृष्टेऽपि तस्या बन्धः क्रियते । सा च तच्छिष्यसमीपे नीयते। तत्र या विप्रकृष्ट क्षेत्रे यतनोक्ता साऽत्रापि भवति ज्ञातव्या॥ २९५२ ॥ दोषाः ४ २१३ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy